Pages
Home
PunnyaDarshanam
Seva Projects
e-Magazines
Contact
About
Monday, January 17, 2011
ഭോജന മന്ത്രം
Bhojan Mantra
Link:
http://www.geetganga.org/audio/download/251/Bhojan-Mantra.mp3
अन्न ग्रहण करने से पहले विचार मन में करना है
किस हेतु से इस शरीर का रक्षण पोषण करना है
हे परमेश्वर एक प्रार्थना नित्य तुम्हारे चरणो में
लग जाये तन मन धन मेरा विश्व धर्म की सेवा में
ॐ ब्रह्मार्पणं ब्रह्मा हविर्ब्रह्माग्नौ ब्रह्मणाहुतं
ब्रह्मैव तेना गन्तव्यंब्रह्म कर्म समाधिना
ॐ सहनाववतुसहनौ भुनक्तु
सहवीर्यं करवावहैतेजस्विनावधीतमस्तुमा विद्विषा वहै
ॐ शान्तिः शान्तिः शान्तिः
English Transliteration:
anna grahaṇa karane se pahale vicāra mana meṅ karanā hai
kisa hetu se isa śarīra kā rakṣaṇa poṣaṇa karanā hai
he parameśvara eka prārthanā nitya tumhāre caraṇo meṅ
laga jāye tana mana dhana merā viśva dharma kī sevā meṅ
brahmārpaṇaṁ brahmā havir brahmāgnau brahmaṇāhutaṁ
brahmaiva tenā gantavyaṁ brahma karma samādhinā
om sahanāvavatusahanau bhunaktu
sahavīryaṁ karavāvahai tejasvināvadhītamastu mā vidviṣā vahai
om śāntiḥ śāntiḥ śāntiḥ
ഭോജന മന്ത്രം
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment